कैमडेस्कटॉप कैमडेस्क

प्लवमानं WebCam उद्घाटयितुं [प्रविशतु]
स्नैपशॉट् कृते [अन्तरिक्षम्]
[Tab] इत्येतत् पाठं उद्घाट्य बन्दं कर्तुं
[F11] पूर्णपर्दे कृते

सरलतमं जालपुटं, परन्तु अत्यन्तं व्यावहारिकं अपि, स्क्रीनस्य कोणे भवतः प्लवमानं जालपुटं प्रतिबिम्बयितुं परिपूर्णम्।

डाउनलोड् कर्तुं वा इन्स्टॉल कर्तुं वा आवश्यकता नास्ति... केवलं उपरि बटनं ट्याप् कुर्वन्तु ततः भवतः जालपुटं प्लवति, भवन्तः ब्राउजरं विना किमपि समस्यां न्यूनीकर्तुं शक्नुवन्ति।

CamDeskop इति अनेकेषां अवसरानां कृते उपयोगी साधनम् अस्ति । अस्य कार्यं भवतः पटले स्वस्य जालपुटं दर्शयितुं सीमितं भवति यत् भवतः सङ्गणके अन्येषां विण्डोज-प्रोग्राम्-योः उपरि प्लवितुं शक्नोति, यत्र कोऽपि रिकार्डिङ्ग्, एडिटिङ्ग्, विशेष-प्रभाव-विकल्पः वा नास्ति अन्येषु शब्देषु: केवलं भवतः पटले प्लवमानं विण्डो उद्घाटयति यत् भवतः जालपुटं दर्पणमिव दर्शयति ।

अस्य उत्तमविशेषताः सन्ति आकारान्तरं कृत्वा भवतः स्क्रीनस्य कस्मिन् अपि भागे विण्डो इत्यस्य स्थानान्तरणं कर्तुं शक्नुवन्, जालपुटस्य विण्डो इत्यस्य आकारं वर्धयित्वा सर्वं उत्तमं भवति, यतः भवन्तः जालपुटस्य विण्डो इत्यस्य आकारं निर्धारयन्ति, विण्डो इत्यस्य कस्मिन् अपि स्थाने स्थानान्तरणस्य कार्यं भवति सर्वोत्तमः भागः, यतः यदि भवतः किमपि द्रष्टुं वा पठितुं वा अस्ति यत्र जालपुटस्य विण्डो अस्ति, तर्हि भवान् केवलं तत् चालयितुं शक्नोति ।

"Full Screen with F11" विकल्पः अतीव उपयोगी अस्ति, यतः यदि भवान् स्वस्य जालपुटं सम्पूर्णे पटले प्रतिबिम्बितं त्यक्तुम् इच्छति तर्हि भवान् शक्नोति ।

CamDesktop इत्यस्य एकं कार्यं अस्ति यत् मूर्खतापूर्णं प्रतीयते, परन्तु बहुषु सन्दर्भेषु तत् अतीव उपयोगी भवति । कल्पयतु यत् भवतः सङ्गणकस्य पटलं भवतः जालपुटं दर्शयन् एतादृशरीत्या रिकार्ड् कर्तुं शक्यते यत् भवतः यत्र इच्छति तत्र स्थानान्तरितुं शक्यते, सर्वेषां सर्वोत्तमः लाभः अस्ति यत् भवतः अन्यस्य जालपुटस्य सॉफ्टवेयरस्य संस्थापनस्य आवश्यकता नास्ति, केवलं जालपुटे प्रवेशं कुर्वन्तु, तदर्थं अनुमतिं ददतु ब्राउजर् भवतः जालपुटं प्राप्तुं, Enter नुदन्तु तथा च, तत्र भवतः जालपुटं प्लवमानविण्डो मध्ये अस्ति।

भवान् स्वस्य जालपुटं निरन्तरं चलच्चित्रं कृत्वा अन्येषां सर्वेषां कार्यक्रमानां उपरि स्थापयितुं शक्नोति, येन भवान् निरन्तरं कॅमेरे किं गृहीतं द्रष्टुं शक्नोति ।

विण्डोज, लिनक्स, मैकओएस, क्रोमओएस, एण्ड्रॉयड्, आईओएस इत्यादीनां कृते CamDesktop उपलभ्यते । भवद्भिः किमपि संस्थापनस्य आवश्यकता नास्ति, केवलं camdesktop.net इति जालपुटे प्रवेशं कृत्वा जालपुटात् प्रत्यक्षतया साधनस्य उपयोगं कुर्वन्तु ।

CamDesktop (PIP) Picture in Picture इति कार्यस्य उपयोगं करोति यत् भवतः जालपुटस्य चित्रं भवतः सङ्गणकस्य, नोटबुकस्य, सेलफोनस्य अथवा टैब्लेट् इत्यस्य पटले प्लवमानं त्यक्तुम् अर्हति ।

नहि! CamDesktop केवलं भवतः कृते भवतः WebCam वादयति, एतत् दर्पणवत् अस्ति, वयं भवतः किमपि रिकार्डिङ्ग् कदापि न संग्रहीमः, EVER!